A 413-18 Cūḍāmaṇisāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/18
Title: Cūḍāmaṇisāra
Dimensions: 25.9 x 11.3 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4029
Remarks:


Reel No. A 413-18 Inventory No. 15458

Title Cūḍāmaṇisāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.0 x 12.5 cm

Folios 21

Lines per Folio 10–11

Foliation figures in right-hand margin of verso

Place of Deposit NAK

Accession No. 5/4029

Manuscript Features

Available foll. are 6-26

Excerpts

Beginning

†garbhe nārī karā vāmā mralābhe dakṣiṇadiśaḥ (!) || 14 ||

inu dviṃśvarasaṃyuktā vargravarṇās tṛtīyakāḥ† |

raktavarṇāś catuḥ koṇā (2) madhye chidrakarā viduḥ || 15 ||

saguṇālābhakarttāraḥ paścimādiśi (!) mitradāḥ |

prathame ye guṇāḥ proktās te guṇās tu tṛtīya(3)ke || 16 ||

ītrya (!) dvisvarasaṃyuktā vargravarṇaś caturthakāḥ

tṛkoṇā nīlavarṇāś ca śatruvo !) dūragāminaḥ || 17 ||

bhayadāś capa(4)lā mitrād uttarādiśi !) vāsinaḥ |

dvitīye ye guṇāḥ proktās te pi nūnaṃ caturthake || 8 || (fol. 6r1–4)

«Sub-colophon:»

iti cūḍāmaṇisāre naṣṭajātakaprakaraṇaṃ || ba || ba || (fol. 26v4)

End

nāmasaṃkhyaṃ tataḥ kṛtvā paṃcabhāgena dhīmatā

varṇava(10)rgas tadūrddhaṃ(!) tu māvāpyakṣam āgataḥ | 6 (!)

bhāgasaṃkhyahared bhāgaṃ tato nāma prasiddhayati |

nāmasthānaṃ diśaḥ sthānaṃ bhāgasaṃkhyaṃ hataṃ va(11)den (!) || 7 ||

saṃkhyaṃ ca janmanāmaiś(!) ca vargasya dviguṇam sthitaḥ |

mātrā caturguṇā yo yā bhāgaṃ nāmaṃ(!) sa gṛhyate || 8 ||

śeṣaṃ voddharitaṃ yac ca- (fol. 26v9–11)

Microfilm Details

Reel No. A 413/18

Date of Filming 27-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-09-2004

Bibliography